Skip to main content

Text 16

Text 16

Texto

Text

bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.
bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.

Palabra por palabra

Synonyms

sarit — ríos; śailāḥ — montañas; santi — hay; bahavaḥ — muchas; malayaḥ — Malaya; maṅgala-prasthaḥ — Maṅgala-prastha; mainākaḥ — Maināka; tri-kūṭaḥ — Trikūṭa; ṛṣabhaḥ — Ṛṣabha; kūṭakaḥ — Kūṭaka; kollakaḥ — Kollaka; sahyaḥ — Sahya; devagiriḥ — Devagiri; ṛṣya-mūkaḥ — Ṛṣyamūka; śrī-śailaḥ — Śrī-śaila; veṅkaṭaḥ — Veṅkaṭa; mahendraḥ — Mahendra; vāri-dhāraḥ — Vāridhāra; vindhyaḥ — Vindhya; śuktimān — Śuktimān; ṛkṣa-giriḥ — Ṛkṣagiri; pāriyātraḥ — Pāriyātra; droṇaḥ — Droṇa; citra-kūṭaḥ — Citrakūṭa; govardhanaḥ — Govardhana; raivatakaḥ — Raivataka; kakubhaḥ — Kakubha; nīlaḥ — Nīla; gokāmukhaḥ — Gokāmukha; indrakīlaḥ — Indrakīla; kāma-giriḥ — Kāmagiri; iti — así; ca — y; anye — otros; ca — también; śata-sahasraśaḥ — muchos miles; śailāḥ — montañas; teṣām — de ellas; nitamba-prabhavāḥ — nacidos en las pendientes; nadāḥ — grandes ríos; nadyaḥ — ríos pequeños; ca — y; santi — hay; asaṅkhyātāḥ — infinidad.

bhārate — in the land of Bhārata-varṣa; api — also; asmin — in this; varṣe — tract of land; sarit — rivers; śailāḥ — mountains; santi — there are; bahavaḥ — many; malayaḥ — Malaya; maṅgala-prasthaḥ — Maṅgala-prastha; mainākaḥ — Maināka; tri-kūṭaḥ — Trikūṭa; ṛṣabhaḥ — Ṛṣabha; kūṭakaḥ — Kūṭaka; kollakaḥ — Kollaka; sahyaḥ — Sahya; devagiriḥ — Devagiri; ṛṣya-mūkaḥ — Ṛṣyamūka; śrī-śailaḥ — Śrī-śaila; veṅkaṭaḥ — Veṅkaṭa; mahendraḥ — Mahendra; vāri-dhāraḥ — Vāridhāra; vindhyaḥ — Vindhya; śuktimān — Śuktimān; ṛkṣa-giriḥ — Ṛkṣagiri; pāriyātraḥ — Pāriyātra; droṇaḥ — Droṇa; citra-kūṭaḥ — Citrakūṭa; govardhanaḥ — Govardhana; raivatakaḥ — Raivataka; kakubhaḥ — Kakubha; nīlaḥ — Nīla; gokāmukhaḥ — Gokāmukha; indrakīlaḥ — Indrakīla; kāma-giriḥ — Kāmagiri; iti — thus; ca — and; anye — others; ca — also; śata-sahasraśaḥ — many hundreds and thousands; śailāḥ — mountains; teṣām — of them; nitamba-prabhavāḥ — born of the slopes; nadāḥ — big rivers; nadyaḥ — small rivers; ca — and; santi — there are; asaṅkhyātāḥ — innumerable.

Traducción

Translation

Al igual que en Ilāvṛta-varṣa, en la región de Bhārata-varṣa hay muchos ríos y montañas. Algunas de esas montañas son las siguientes: Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla y Kāmagiri. Además de estas, hay muchas otras montañas, por cuyas laderas fluyen muchos ríos grandes y pequeños.

In the tract of land known as Bhārata-varṣa, as in Ilāvṛta-varṣa, there are many mountains and rivers. Some of the mountains are known as Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla and Kāmagiri. Besides these, there are many other hills, with many large and small rivers flowing from their slopes.