Skip to main content

Text 24

Sloka 24

Texto

Verš

ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati.
ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati.

Palabra por palabra

Synonyma

ramyake ca — también en Ramyaka-varṣa; bhagavataḥ — de la Suprema Personalidad de Dios; priya-tamam — el principal; mātsyam — pez; avatāra-rūpam — la forma de la encarnación; tat-varṣa-puruṣasya — del gobernador de esa región; manoḥ — Manu; prāk — anteriormente (al final del Cākṣuṣa-manvantara); pradarśitam — manifestada; saḥ — ese manu; idānīm api — incluso hasta ahora; mahatā bhakti-yogena — merced al servicio devocional avanzado; ārādhayati — adora a la Suprema Personalidad de Dios; idam — esto; ca — y; udāharati — canta.

ramyake ca — také v Ramyaka-varṣe; bhagavataḥ — Nejvyšší Osobnosti Božství; priya-tamam — nejpřednější; mātsyam — rybu; avatāra-rūpam — podobu inkarnace; tat-varṣa-puruṣasya — vládce té země; manoḥ — Manu; prāk — dříve (na konci Cākṣuṣa-manvantary); pradarśitam — projevenou; saḥ — ten Manu; idānīm api — dodnes; mahatā bhakti-yogena — pokročilou oddanou službou; ārādhayati — uctívá Nejvyšší Osobnost Božství; idam — tuto; ca — a; udāharati — recituje.

Traducción

Překlad

Śukadeva Gosvāmī continuó: En Ramyaka-varṣa, donde gobierna Vaivasvata Manu, la Suprema Personalidad de Dios apareció en la forma de Matsya al final de la última era [Cākṣuṣa-manvantara]. Vaivasvata Manu adora al Señor Matsya con servicio devocional puro, y canta el siguiente mantra.

Śukadeva Gosvāmī pokračoval: V Ramyaka-varṣe, kde vládne Vaivasvata Manu, se Nejvyšší Pán, Osobnost Božství, zjevil na konci minulého věku (Cākṣuṣa-manvantary) jako Pán Matsya. Vaivasvata Manu nyní uctívá Pána Matsyu čistou oddanou službou a recituje následující mantru.