Skip to main content

Text 15

Sloka 15

Texto

Verš

ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi.
ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi.

Palabra por palabra

Synonyma

ilāvṛte — en la región que recibe el nombre de Ilāvṛta-varṣa; tu — pero; bhagavān — el muy poderoso; bhavaḥ — el Señor Śiva; eka — único; eva — ciertamente; pumān — varón; na — no; hi — ciertamente; anyaḥ — ningún otro; tatra — allí; aparaḥ — además de; nirviśati — entra; bhavānyāḥ śāpa-nimitta-jñaḥ — que conoce la causa de la maldición de Bhavānī, la esposa del Señor Śiva; yat-pravekṣyataḥ — de quien entra en esa región por la fuerza; strī-bhāvaḥ — transformación en mujer; tat — eso; paścāt — más adelante; vakṣyāmi — te explicaré.

ilāvṛte — na území zvaném Ilāvṛta-varṣa; tu — ale; bhagavān — nejmocnější; bhavaḥ — Pán Śiva; eka — jediný; eva — jistě; pumān — muž; na — ne; hi — jistě; anyaḥ — jiný; tatra — tam; aparaḥ — kromě; nirviśati — vstoupí; bhavānyāḥ śāpa-nimitta-jñaḥ — kdo zná příčinu prokletí od Bhavānī, manželky Pána Śivy; yat-pravekṣyataḥ — toho, kdo násilím vnikne na toto území; strī-bhāvaḥ — proměna v ženu; tat — to; paścāt — později; vakṣyāmi — vysvětlím.

Traducción

Překlad

Śukadeva Gosvāmī dijo: En la región de Ilāvṛta-varṣa, el único varón es el Señor Śiva, el semidiós más poderoso. A la diosa Durgā, su esposa, no le gusta que ningún hombre entre en esa tierra. Cuando algún necio se atreve a hacerlo, ella inmediatamente lo convierte en mujer. Más adelante volveré a hablarte de esto [en el Noveno Canto del Śrīmad-Bhāgavatam].

Śukadeva Gosvāmī řekl: Na území zvaném Ilāvṛta-varṣa je jediným mužským obyvatelem Pán Śiva, nejmocnější polobůh. Bohyně Durgā, jeho manželka, si nepřeje, aby tam vstupoval jakýkoliv jiný muž. Pokud se toho nějaký blázen opováží, Durgā ho okamžitě promění v ženu. To vysvětlím později (v devátém zpěvu Śrīmad-Bhāgavatamu).