Skip to main content

Text 7

Sloka 7

Texto

Verš

eṣāṁ madhye ilāvṛtaṁ nāmābhyantara-varṣaṁ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṁśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṁ tāvat āntar-bhūmyāṁ praviṣṭaḥ.
eṣāṁ madhye ilāvṛtaṁ nāmābhyantara-varṣaṁ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṁśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṁ tāvat āntar-bhūmyāṁ praviṣṭaḥ.

Palabra por palabra

Synonyma

eṣām — todas esas divisiones de Jambūdvīpa; madhye — entre; ilāvṛtam nāma — denominada Ilāvṛta-varṣa; abhyantara-varṣam — la división interna; yasya — del cual; nābhyām — en el ombligo; avasthitaḥ — situado; sarvataḥ — completamente; sauvarṇaḥ — hecho de oro; kula-giri-rājaḥ — la más famosa entre las montañas famosas; meruḥ — el monte Meru; dvīpa-āyāma-samunnāhaḥ — cuya altura es igual a la anchura de Jambūdvīpa; karṇikā-bhūtaḥ — que existe como pistilo; kuvalaya — de ese sistema planetario; kamalasya — como una flor de loto; mūrdhani — en la cima; dvā-triṁśat — treinta y dos; sahasra — mil; yojana — yojanas (de unos trece kilómetros cada una); vitataḥ — extendido; mūle — en la base; ṣoḍaśa-sahasram — dieciséis mil yojanas; tāvat — tanto; āntaḥ-bhūmyām — dentro de la Tierra; praviṣṭaḥ — entrado.

eṣām — všechna tato území Jambūdvīpu; madhye — mezi; ilāvṛtam nāma — jménem Ilāvṛta-varṣa; abhyantara-varṣam — vnitřní část; yasya — které; nābhyām — v pupku; avasthitaḥ — umístěná; sarvataḥ — zcela; sauvarṇaḥ — ze zlata; kula-giri-rājaḥ — nejslavnější ze slavných hor; meruḥ — hora Meru; dvīpa-āyāma-samunnāhaḥ — jejíž výška je stejná jako šířka Jambūdvīpu; karṇikā-bhūtaḥ — existuje jako oplodí; kuvalaya — tohoto planetárního systému; kamalasya — jako lotos; mūrdhani — na vrcholu; dvā-triṁśat — třicet dva; sahasra — tisíc; yojana — yojanů (každý představuje 12,8 kilometrů); vitataḥ — rozpínající se; mūle — na úpatí; ṣoḍaśa-sahasram — šestnáct tisíc yojanů; tāvat — tolik; āntaḥ-bhūmyām — v zemi; praviṣṭaḥ — vsazené.

Traducción

Překlad

Una de esas divisiones o varṣas recibe el nombre de Ilāvṛta; está situada en el centro del verticilo del loto. En Ilāvṛta-varṣa se encuentra el monte Sumeru, que está hecho de oro. El monte Sumeru es como el pistilo del loto del sistema planetario Bhū-maṇḍala. Su altura es igual a la anchura de Jambūdvīpa, es decir, 100 000 yojanas [1 290 000 kilómetros]. De esa cifra, 16 000yojanas [205 000 kilómetros] están dentro de la Tierra; por lo tanto, la altura de la montaña sobre la superficie de la Tierra es de 84 000 yojanas [1 080 000 kilómetros]. Su anchura es de 32 000 yojanas [413 000 kilómetros] en la cima, y 16 000 yojanas en la base.

Mezi těmito územími neboli varṣami je varṣa jménem Ilāvṛta, jež se nachází uprostřed kalichu lotosového květu. V Ilāvṛta-varṣe se tyčí hora Sumeru, která je celá ze zlata. Hora Sumeru je jako oplodí lotosu, jímž je planetární systém Bhū-maṇḍala. Výška této hory je stejná jako šířka Jambūdvīpu, tedy 100 000 yojanů (1 280 000 kilometrů), z čehož 16 000 yojanů (204 800 kilometrů) spočívá pod zemí. Výška hory nad zemí je tudíž 84 000 yojanů (1 075 200 kilometrů). Šířka Sumeru je 32 000 yojanů (409 600 kilometrů) na vrcholu a 16 000 yojanů na úpatí.