Skip to main content

Text 60

Text 60

Texto

Text

etad bhagavataḥ śambhoḥ
karma dakṣādhvara-druhaḥ
śrutaṁ bhāgavatāc chiṣyād
uddhavān me bṛhaspateḥ
etad bhagavataḥ śambhoḥ
karma dakṣādhvara-druhaḥ
śrutaṁ bhāgavatāc chiṣyād
uddhavān me bṛhaspateḥ

Palabra por palabra

Synonyms

etat — esta; bhagavataḥ — del poseedor de todas las opulencias; śambhoḥ — de Śambhu (el Señor Śiva); karma — historia; dakṣa-adhvara-druhaḥ — que devastó el sacrificio de Dakṣa; śrutam — fue escuchada; bhāgavatāt — de un gran devoto; śiṣyāt — del discípulo; uddhavāt — de Uddhava; me — por mí; bṛhaspateḥ — de Bṛhaspati.

etat — this; bhagavataḥ — of the possessor of all opulences; śambhoḥ — of Śambhu (Lord Śiva); karma — story; dakṣa-adhvara-druhaḥ — who devastated the sacrifice of Dakṣa; śrutam — was heard; bhāgavatāt — from a great devotee; śiṣyāt — from the disciple; uddhavāt — from Uddhava; me — by me; bṛhaspateḥ — of Bṛhaspati.

Traducción

Translation

Maitreya dijo: Mi querido Vidura, yo escuché esta historia del yajña de Dakṣa y de la devastación que causó en él el Señor Śiva, de labios de Uddhava, un gran devoto discípulo de Bṛhaspati.

Maitreya said: My dear Vidura, I heard this story of the Dakṣa yajña, which was devastated by Lord Śiva, from Uddhava, a great devotee and a disciple of Bṛhaspati.