Skip to main content

Text 48

Text 48

Texto

Text

maitreya uvāca
iti dakṣaḥ kavir yajñaṁ
bhadra rudrābhimarśitam
kīrtyamāne hṛṣīkeśe
sanninye yajña-bhāvane
maitreya uvāca
iti dakṣaḥ kavir yajñaṁ
bhadra rudrābhimarśitam
kīrtyamāne hṛṣīkeśe
sanninye yajña-bhāvane

Palabra por palabra

Synonyms

maitreyaḥ — Maitreya; uvāca — dijo; iti — de este modo; dakṣaḥ — Dakṣa; kaviḥ — con la conciencia purificada; yajñam — el sacrificio; bhadra — ¡oh, Vidura!; rudra-abhimarśitam — arrasado por Vīrabhadra; kīrtyamāne — siendo glorificado; hṛṣīkeśe — Hṛṣīkeśa (el Señor Viṣṇu); sanninye — dispuso el reinicio; yajña-bhāvane — el protector del sacrificio.

maitreyaḥ — Maitreya; uvāca — said; iti — thus; dakṣaḥ — Dakṣa; kaviḥ — being purified in consciousness; yajñam — the sacrifice; bhadra — O Vidura; rudra-abhimarśitam — devastated by Vīrabhadra; kīrtya-māne — being glorified; hṛṣīkeśe — Hṛṣīkeśa (Lord Viṣṇu); sanninye — arranged for restarting; yajña-bhāvane — the protector of sacrifice.

Traducción

Translation

Śrī Maitreya dijo: Después de que todos los presentes glorificasen al Señor Viṣṇu, Dakṣa, con la conciencia purificada, hizo los preparativos para comenzar de nuevo el yajña que los seguidores del Señor Śiva habían arrasado.

Śrī Maitreya said: After Lord Viṣṇu was glorified by all present, Dakṣa, his consciousness purified, arranged to begin again the yajña which had been devastated by the followers of Lord Śiva.