Skip to main content

Text 17

Text 17

Texto

Text

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt
bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Palabra por palabra

Synonyms

bhṛgum — a Bhṛgu Muni; babandha — apresó; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — a Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — a Pūṣā; devam — al semidiós; bhagam — a Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — apresó.

bhṛgum — Bhṛgu Muni; babandha — arrested; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣā; devam — the demigod; bhagam — Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — arrested.

Traducción

Translation

Maṇimān, uno de los seguidores del Señor Śiva, apresó a Bhṛgu Muni, y Vīrabhadra, el demonio negro, a Prajāpati Dakṣa. Otro seguidor, cuyo nombre era Caṇḍeśa, apresó a Pūṣā. Nandīśvara apresó al semidiós Bhaga.

Maṇimān, one of the followers of Lord Śiva, arrested Bhṛgu Muni, and Vīrabhadra, the black demon, arrested Prajāpati Dakṣa. Another follower, who was named Caṇḍeśa, arrested Pūṣā. Nandīśvara arrested the demigod Bhaga.