Skip to main content

Text 17

Sloka 17

Texto

Verš

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt
bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Palabra por palabra

Synonyma

bhṛgum — a Bhṛgu Muni; babandha — apresó; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — a Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — a Pūṣā; devam — al semidiós; bhagam — a Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — apresó.

bhṛgum — Bhṛgu Muniho; babandha — zajal; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpatiho Dakṣu; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣu; devam — poloboha; bhagam — Bhagu; nandīśvaraḥ — Nandīśvara; agrahīt — zajal.

Traducción

Překlad

Maṇimān, uno de los seguidores del Señor Śiva, apresó a Bhṛgu Muni, y Vīrabhadra, el demonio negro, a Prajāpati Dakṣa. Otro seguidor, cuyo nombre era Caṇḍeśa, apresó a Pūṣā. Nandīśvara apresó al semidiós Bhaga.

Śivův přívrženec Maṇimān zajal Bhṛgu Muniho a černý démon Vīrabhadra Prajāpatiho Dakṣu. Další stoupenec Pána Śivy jménem Caṇḍeśa zajal Pūṣu a Nandīśvara poloboha Bhagu.