Skip to main content

Text 26

Sloka 26

Texto

Verš

śrī-śuka uvāca
ya eṣa uttānapado
mānavasyānuvarṇitaḥ
vaṁśaḥ priyavratasyāpi
nibodha nṛpa-sattama
śrī-śuka uvāca
ya eṣa uttānapado
mānavasyānuvarṇitaḥ
vaṁśaḥ priyavratasyāpi
nibodha nṛpa-sattama

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; yaḥ — que; eṣaḥ — esta dinastía; uttānapadaḥ — del rey Uttānapāda; mānavasya — el hijo de Svāyambhuva Manu; anuvarṇitaḥ — narrada, siguiendo los pasos de los ācāryas anteriores; vaṁśaḥ — dinastía; priyavratasya — del rey Priyavrata; api — también; nibodha — trata de entender; nṛpa-sattama — ¡oh, tú, el mejor entre los reyes!

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; yaḥ — kterou; eṣaḥ — tuto dynastii; uttānapadaḥ — krále Uttānapādy; mānavasya — syna Svāyambhuvy Manua; anuvarṇitaḥ — popsal, kráčeje ve stopách předchozích ācāryů; vaṁśaḥ — dynastii; priyavratasya — krále Priyavraty; api — také; nibodha — snaž se pochopit; nṛpa-sattama — ó nejlepší z králů.

Traducción

Překlad

Śukadeva Gosvāmī continuó: ¡Oh, tú, el mejor entre los reyes [rey Parīkṣit]! Con esto he completado mi narración acerca de los descendientes de Uttānapāda, el primer hijo de Svāyambhuva Manu. Ahora voy a tratar de explicarte las actividades de los descendientes de Priyavrata, el segundo hijo de Svāyambhuva Manu. Por favor, escucha con atención.

Śukadeva Gosvāmī pokračoval: Ó nejlepší z králů (králi Parīkṣite), tímto jsem dokončil vyprávění o potomcích prvního syna Svāyambhuvy Manua, Uttānapādy. Nyní se pokusím popsat činnosti potomků Priyavraty, Manuova druhého syna. Poslouchej prosím pozorně.

Significado

Význam

Dhruva Mahārāja era hijo del rey Uttānapāda, y hasta aquí se han narrado las actividades de los descendientes de Uttānapāda, desde Dhruva hasta los Pracetās. Śrī Śukadeva Gosvāmī desea hablar ahora de los descendientes de Mahārāja Priyavrata, el segundo hijo de Svāyambhuva Manu.

Dhruva Mahārāja byl synem krále Uttānapādy a popis činností jejich potomků končí u Pracetů. Nyní má Śrī Śukadeva Gosvāmī v úmyslu popsat potomky Mahārāje Priyavraty, druhého syna Svāyambhuvy Manua.