Skip to main content

Text 9

Text 9

Texto

Text

yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam
yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam

Palabra por palabra

Synonyms

yaḥ — el que; anusmarati — siempre recuerde; sandhyāyām — en la tarde; yuṣmān — a ustedes; anudinam — cada día; naraḥ — ser humano; tasya bhrātṛṣu — con sus hermanos; ātma-sāmyam — ecuanimidad personal; tathā — como también; bhūteṣu — con todos los seres vivos; sauhṛdam — amistad.

yaḥ — one who; anusmarati — always remembers; sandhyāyām — in the evening; yuṣmān — you; anudinam — every day; naraḥ — human being; tasya bhrātṛṣu — with his brothers; ātma-sāmyam — personal equality; tathā — as also; bhūteṣu — with all living beings; sauhṛdam — friendship.

Traducción

Translation

El Señor continuó: Aquellos que les recuerden al anochecer de cada día, serán amistosos con sus hermanos y con todas las demás entidades vivientes.

The Lord continued: Those who remember you every evening of every day will become friendly with their brothers and with all other living entities.