Skip to main content

Text 8

Sloka 8

Texto

Verš

sūta uvāca
tad ādi-rājasya yaśo vijṛmbhitaṁ
guṇair aśeṣair guṇavat-sabhājitam
kṣattā mahā-bhāgavataḥ sadaspate
kauṣāraviṁ prāha gṛṇantam arcayan
sūta uvāca
tad ādi-rājasya yaśo vijṛmbhitaṁ
guṇair aśeṣair guṇavat-sabhājitam
kṣattā mahā-bhāgavataḥ sadaspate
kauṣāraviṁ prāha gṛṇantam arcayan

Palabra por palabra

Synonyma

sūtaḥ uvāca — Sūta Gosvāmī dijo; tat — a ese; ādi-rājasya — del rey original; yaśaḥ — fama; vijṛmbhitam — muy cualificado; guṇaiḥ — con cualidades; aśeṣaiḥ — infinidad de; guṇa-vat — oportunamente; sabhājitam — ser alabado; kṣattā — Vidura; mahā-bhāgavataḥ — el gran devoto santo; sadaḥ-pate — líder de los grandes sabios; kauṣāravim — a Maitreya; prāha — dijo; gṛṇantam — mientras hablaba; arcayan — ofreciendo reverencias respetuosas.

sūtaḥ uvāca — Sūta Gosvāmī pravil; tat — ta; ādi-rājasya — původního krále; yaśaḥ — sláva; vijṛmbhitam — vysoce kvalifikovaného; guṇaiḥ — vlastnostmi; aśeṣaiḥ — neomezenými; guṇa-vat — náležitě; sabhājitam — chváleného; kṣattā — Vidura; mahā-bhāgavataḥ — velký, svatý oddaný; sadaḥ-pate — vůdce velkých mudrců; kauṣāravim — Maitreyovi; prāha — řekl; gṛṇantam — když hovořil; arcayan — vzdal uctivé poklony.

Traducción

Překlad

Sūta Gosvāmī continuó: ¡Oh, Śaunaka, líder de los grandes sabios!, el gran devoto Vidura, después de escuchar a Maitreya, que habló acerca de las actividades del rey Pṛthu, el rey original, que era plenamente cualificado y a quien se alababa y glorificaba ampliamente por todo el mundo, adoró a Maitreya Ṛṣi con gran sumisión y le hizo la siguiente pregunta.

Sūta Gosvāmī pokračoval: Ó Śaunako, vůdce velkých mudrců, poté, co velký oddaný Vidura vyslechl Maitreyovo vyprávění o různých činnostech Mahārāje Pṛthua — plně kvalifikovaného a oslavovaného původního krále, který byl veleben po celém světě — velice pokorně Maitreyu Ṛṣiho uctil a položil mu následující otázku.