Text 4
Sloka 4
Texto
Verš
prakṛtyā viṣamā devī
kṛtā tena samā katham
tasya medhyaṁ hayaṁ devaḥ
kasya hetor apāharat
kṛtā tena samā katham
tasya medhyaṁ hayaṁ devaḥ
kasya hetor apāharat
prakṛtyā viṣamā devī
kṛtā tena samā katham
tasya medhyaṁ hayaṁ devaḥ
kasya hetor apāharat
kṛtā tena samā katham
tasya medhyaṁ hayaṁ devaḥ
kasya hetor apāharat
Palabra por palabra
Synonyma
Traducción
Překlad
La superficie de la Tierra es por naturaleza baja en algunos lugares y alta en otros. ¿Cómo niveló el rey Pṛthu esa superficie?, y ¿por qué robó Indra, el rey del cielo, el caballo destinado al sacrificio?
Povrch Země je na některých místech přirozeně snížený a na jiných vyvýšený. Jak ho král Pṛthu zarovnal a proč král nebes Indra ukradl koně určeného pro oběť?