Skip to main content

Text 12

Text 12

Texto

Text

maitreya uvāca
pṛthuḥ prajānāṁ karuṇaṁ
niśamya paridevitam
dīrghaṁ dadhyau kuruśreṣṭha
nimittaṁ so ’nvapadyata
maitreya uvāca
pṛthuḥ prajānāṁ karuṇaṁ
niśamya paridevitam
dīrghaṁ dadhyau kuruśreṣṭha
nimittaṁ so ’nvapadyata

Palabra por palabra

Synonyms

maitreyaḥ uvāca — el gran santo Maitreya dijo; pṛthuḥ — el rey Pṛthu; prajānām — de los ciudadanos; karuṇam — lastimosa condición; niśamya — escuchar; paridevitam — lamentación; dīrgham — durante mucho tiempo; dadhyau — reflexionó; kuru-śreṣṭha — ¡oh, Vidura!; nimittam — la causa; saḥ — él; anvapadyata — averiguó.

maitreyaḥ uvāca — the great saint Maitreya said; pṛthuḥ — King Pṛthu; prajānām — of the citizens; karuṇam — pitiable condition; niśamya — hearing; paridevitam — lamentation; dīrgham — for a long time; dadhyau — contemplated; kuru-śreṣṭha — O Vidura; nimittam — the cause; saḥ — he; anvapadyata — found out.

Traducción

Translation

Tras escuchar las lamentaciones de los ciudadanos y ver su lastimosa condición, el rey Pṛthu reflexionó largamente en el problema para ver si podía encontrar las causas que lo provocaban.

After hearing this lamentation and seeing the pitiable condition of the citizens, King Pṛthu contemplated this matter for a long time to see if he could find out the underlying causes.