Skip to main content

Text 1

Sloka 1

Texto

Verš

maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata
maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata

Palabra por palabra

Synonyma

maitreyaḥ uvāca — Maitreya continuó hablando; atha — así; tasya — su; punaḥ — de nuevo; vipraiḥ — por los brāhmaṇas; aputrasya — sin hijo; mahīpateḥ — del rey; bāhubhyām — de los brazos; mathyamānābhyām — al ser agitados; mithunam — una pareja; samapadyata — nació.

maitreyaḥ uvāca — Maitreya hovořil dále; atha — takto; tasya — jeho; punaḥ — znovu; vipraiḥ — brāhmaṇy; aputrasya — bez syna; mahīpateḥ — krále; bāhubhyām — z paží; mathyamānābhyām — kvedláním; mithunam — pár; samapadyata — narodil se.

Traducción

Překlad

El gran sabio Maitreya continuó: Mi querido Vidura, los brāhmaṇas y grandes sabios agitaron esta vez los dos brazos del cuerpo muerto del rey Vena. El resultado fue que de los brazos salieron un varón y una mujer.

Velký mudrc Maitreya pokračoval: Můj milý Viduro, poté brāhmaṇové a velcí mudrci dále kvedlali oběma pažemi mrtvého těla krále Veny. Výsledkem bylo, že z těchto paží vzešly dvě osoby opačného pohlaví.