Skip to main content

Texts 11-12

Texts 11-12

Texto

Text

tataḥ parigha-nistriṁśaiḥ
prāsaśūla-paraśvadhaiḥ
śakty-ṛṣṭibhir bhuśuṇḍībhiś
citra-vājaiḥ śarair api
tataḥ parigha-nistriṁśaiḥ
prāsaśūla-paraśvadhaiḥ
śakty-ṛṣṭibhir bhuśuṇḍībhiś
citra-vājaiḥ śarair api
abhyavarṣan prakupitāḥ
sarathaṁ saha-sārathim
icchantas tat pratīkartum
ayutānāṁ trayodaśa
abhyavarṣan prakupitāḥ
sarathaṁ saha-sārathim
icchantas tat pratīkartum
ayutānāṁ trayodaśa

Palabra por palabra

Synonyms

tataḥ — inmediatamente después; parigha — con porras de hierro; nistriṁśaiḥ — y espadas; prāsa-śūla — con tridentes; paraśvadhaiḥ — y lanzas; śakti — con picas; ṛṣṭibhiḥ — y arpones; bhuśuṇḍībhiḥ — con armas bhuśuṇḍī; citra-vājaiḥ — con diversas plumas; śaraiḥ — con flechas; api — también; abhyavarṣan — descargaron una lluvia sobre Dhruva; prakupitāḥ — iracundos; sa-ratham — y sobre su cuadriga; saha-sārathim — y sobre su auriga; icchantaḥ — deseando; tat — actividades de Dhruva; pratīkartum — contrarrestar; ayutānām — de decenas de miles; trayodaśa — trece.

tataḥ — thereupon; parigha — with iron bludgeons; nistriṁśaiḥ — and swords; prāsa-śūla — with tridents; paraśvadhaiḥ — and lances; śakti — with pikes; ṛṣṭibhiḥ — and spears; bhuśuṇḍībhiḥ — with bhuśuṇḍī weapons; citra-vājaiḥ — having various feathers; śaraiḥ — with arrows; api — also; abhyavarṣan — they showered Dhruva; prakupitāḥ — being angry; sa-ratham — along with his chariot; saha-sārathim — along with his charioteer; icchantaḥ — desiring; tat — Dhruva’s activities; pratīkartum — to counteract; ayutānām — of ten-thousands; trayodaśa — thirteen.

Traducción

Translation

Había 130 000 soldados yakṣas, todos muy iracundos y deseosos de echar por tierra las maravillosas actividades de Dhruva Mahārāja. Con toda su fuerza, descargaron sobre Mahārāja Dhruva, su cuadriga y su auriga, una lluvia de diversos tipos de flechas emplumadas, parighas [porras de hierro], nistriṁśas [espadas], prāsaśūlas [tridentes], paraśvadhas [lanzas], śaktis [picas], ṛṣṭis [arpones], y armas bhuśuṇḍī.

The Yakṣa soldiers were 130,000 strong, all greatly angry and all desiring to defeat the wonderful activities of Dhruva Mahārāja. With full strength they showered upon Mahārāja Dhruva, along with his chariot and charioteer, various types of feathered arrows, parighas [iron bludgeons], nistriṁśas [swords], prāsaśūlas [tridents], paraśvadhas [lances], śaktis [pikes], ṛṣṭis [spears] and bhuśuṇḍī weapons.