Skip to main content

Texts 11-12

Sloka 11-12

Texto

Verš

tataḥ parigha-nistriṁśaiḥ
prāsaśūla-paraśvadhaiḥ
śakty-ṛṣṭibhir bhuśuṇḍībhiś
citra-vājaiḥ śarair api
tataḥ parigha-nistriṁśaiḥ
prāsaśūla-paraśvadhaiḥ
śakty-ṛṣṭibhir bhuśuṇḍībhiś
citra-vājaiḥ śarair api
abhyavarṣan prakupitāḥ
sarathaṁ saha-sārathim
icchantas tat pratīkartum
ayutānāṁ trayodaśa
abhyavarṣan prakupitāḥ
sarathaṁ saha-sārathim
icchantas tat pratīkartum
ayutānāṁ trayodaśa

Palabra por palabra

Synonyma

tataḥ — inmediatamente después; parigha — con porras de hierro; nistriṁśaiḥ — y espadas; prāsa-śūla — con tridentes; paraśvadhaiḥ — y lanzas; śakti — con picas; ṛṣṭibhiḥ — y arpones; bhuśuṇḍībhiḥ — con armas bhuśuṇḍī; citra-vājaiḥ — con diversas plumas; śaraiḥ — con flechas; api — también; abhyavarṣan — descargaron una lluvia sobre Dhruva; prakupitāḥ — iracundos; sa-ratham — y sobre su cuadriga; saha-sārathim — y sobre su auriga; icchantaḥ — deseando; tat — actividades de Dhruva; pratīkartum — contrarrestar; ayutānām — de decenas de miles; trayodaśa — trece.

tataḥ — poté; parigha — železnými tyčemi; nistriṁśaiḥ — meči; prāsa-śūla — trojzubci; paraśvadhaiḥ — kopími; śakti — píkami; ṛṣṭibhiḥ — oštěpy; bhuśuṇḍībhiḥ — zbraněmi bhuśuṇḍī; citra-vājaiḥ — s různým opeřením; śaraiḥ — šípy; api — také; abhyavarṣan — zasypávali Dhruvu; prakupitāḥ — rozhněvaně; sa-ratham — i s jeho vozem; saha-sārathim — i s jeho vozatajem; icchantaḥ — chtěli; tat — Dhruvovým činnostem; pratīkartum — učinit přítrž; ayutānām — desetitisíců; trayodaśa — třináct.

Traducción

Překlad

Había 130 000 soldados yakṣas, todos muy iracundos y deseosos de echar por tierra las maravillosas actividades de Dhruva Mahārāja. Con toda su fuerza, descargaron sobre Mahārāja Dhruva, su cuadriga y su auriga, una lluvia de diversos tipos de flechas emplumadas, parighas [porras de hierro], nistriṁśas [espadas], prāsaśūlas [tridentes], paraśvadhas [lanzas], śaktis [picas], ṛṣṭis [arpones], y armas bhuśuṇḍī.

Armádu Yakṣů tvořilo 130 000 mocných, rozzuřených bojovníků, toužících překazit úžasné činy Dhruvy Mahārāje. Plnou silou proto Mahārāje Dhruvu, jeho vůz i vozataje zasypávali různými druhy opeřených šípů, železnými tyčemi (parigha), meči (nistriṁśa), trojzubci (prāsaśūla), kopími (paraśvadha), píkami (śakti), oštěpy (ṛṣṭi) a zbraněmi bhuśuṇḍī.