Skip to main content

Text 7

Text 7

Texto

Text

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ
toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ

Palabra por palabra

Synonyms

toṣaḥ — Toṣa; pratoṣaḥ — Pratoṣa; santoṣaḥ — Santoṣa; bhadraḥ — Bhadra; śāntiḥ — Śānti; iḍaspatiḥ — Iḍaspati; idhmaḥ — Idhma; kaviḥ — Kavi; vibhuḥ — Vibhu; svahnaḥ — Svahna; sudevaḥ — Sudeva; rocanaḥ — Rocana; dvi-ṣaṭ — doce.

toṣaḥ — Toṣa; pratoṣaḥ — Pratoṣa; santoṣaḥ — Santoṣa; bhadraḥ — Bhadra; śāntiḥ — Śānti; iḍaspatiḥ — Iḍaspati; idhmaḥ — Idhma; kaviḥ — Kavi; vibhuḥ — Vibhu; svahnaḥ — Svahna; sudevaḥ — Sudeva; rocanaḥ — Rocana; dvi-ṣaṭ — twelve.

Traducción

Translation

Los doce hijos de Yajña y Dakṣiṇā recibieron los siguientes nombres: Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva y Rocana.

The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.