Skip to main content

Text 44

Text 44

Texto

Text

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca
āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca

Palabra por palabra

Synonyms

āyatim — Āyati; niyatim — Niyati; ca eva — también; sute — hijas; meruḥ — el sabio Meru; tayoḥ — a esas dos; adāt — dio en matrimonio; tābhyām — de ellas; tayoḥ — ambas; abhavatām — apareció; mṛkaṇḍaḥ — Mṛkaṇḍa; prāṇaḥ — Prāṇa; eva — ciertamente; ca — y.

āyatim — Āyati; niyatim — Niyati; ca eva — also; sute — daughters; meruḥ — the sage Meru; tayoḥ — unto those two; adāt — gave in marriage; tābhyām — out of them; tayoḥ — both of them; abhavatām — appeared; mṛkaṇḍaḥ — Mṛkaṇḍa; prāṇaḥ — Prāṇa; eva — certainly; ca — and.

Traducción

Translation

El sabio Meru tuvo dos hijas, Āyati y Niyati, que entregó en caridad a Dhātā y Vidhātā. Āyati y Niyati fueron madres de dos hijos, Mṛkaṇḍa y Prāṇa.

The sage Meru had two daughters, named Āyati and Niyati, whom he gave in charity to Dhātā and Vidhātā. Āyati and Niyati gave birth to two sons, Mṛkaṇḍa and Prāṇa.