Skip to main content

Text 29

Text 29

Texto

Text

maitreya uvāca
iti tasya vacaḥ śrutvā
trayas te vibudharṣabhāḥ
pratyāhuḥ ślakṣṇayā vācā
prahasya tam ṛṣiṁ prabho
maitreya uvāca
iti tasya vacaḥ śrutvā
trayas te vibudharṣabhāḥ
pratyāhuḥ ślakṣṇayā vācā
prahasya tam ṛṣiṁ prabho

Palabra por palabra

Synonyms

maitreyaḥ uvāca — el sabio Maitreya dijo; iti — así; tasya — sus; vacaḥ — palabras; śrutvā — después de escuchar; trayaḥ te — los tres; vibudha — semidioses; ṛṣabhāḥ — principales; pratyāhuḥ — contestaron; ślakṣṇayā — amables; vācā — palabras; prahasya — sonriendo; tam — a él; ṛṣim — al gran sabio; prabho — ¡oh, poderoso!

maitreyaḥ uvāca — the sage Maitreya said; iti — thus; tasya — his; vacaḥ — words; śrutvā — after hearing; trayaḥ te — all three; vibudha — demigods; ṛṣabhāḥ — chiefs; pratyāhuḥ — replied; ślakṣṇayā — gentle; vācā — voices; prahasya — smiling; tam — unto him; ṛṣim — the great sage; prabho — O mighty one.

Traducción

Translation

The great sage Maitreya continued: Upon hearing Atri Muni speak in that way, the three great deities smiled, and they replied in the following sweet words.

The great sage Maitreya continued: Upon hearing Atri Muni speak in that way, the three great deities smiled, and they replied in the following sweet words.