Skip to main content

Text 36

Text 36

Texto

Text

etan nigaditaṁ tāta
yat pṛṣṭo ’haṁ tavānagha
kapilasya ca saṁvādo
devahūtyāś ca pāvanaḥ
etan nigaditaṁ tāta
yat pṛṣṭo ’haṁ tavānagha
kapilasya ca saṁvādo
devahūtyāś ca pāvanaḥ

Palabra por palabra

Synonyms

etat — esto; nigaditam — hablado; tāta — ¡oh, querido Vidura!; yat — lo cual; pṛṣṭaḥ — fui preguntado; aham — yo; tava — por ti; anagha — ¡oh, intachable Vidura!; kapilasya — de Kapila; ca — y; saṁvādaḥ — conversación; devahūtyāḥ — de Devahūti; ca — y; pāvanaḥ — pura.

etat — this; nigaditam — spoken; tāta — O dear Vidura; yat — which; pṛṣṭaḥ — was asked; aham — I; tava — by you; anagha — O sinless Vidura; kapilasya — of Kapila; ca — and; saṁvādaḥ — conversation; devahūtyāḥ — of Devahūti; ca — and; pāvanaḥ — pure.

Traducción

Translation

Mi querido hijo, puesto que me has preguntado, te he respondido. ¡Oh, tú, que eres intachable!, las descripciones de Kapiladeva, de Su madre y de Sus actividades son los más puros de todos los discursos puros.

My dear son, since you have inquired from me, I have answered. O sinless one, the descriptions of Kapiladeva and His mother and their activities are the purest of all pure discourses.