Skip to main content

Text 16

Sloka 16

Texto

Verš

evaṁ sañcintya bhagavān
sva-rājye sthāpya dharmajam
nandayām āsa suhṛdaḥ
sādhūnāṁ vartma darśayan
evaṁ sañcintya bhagavān
sva-rājye sthāpya dharmajam
nandayām āsa suhṛdaḥ
sādhūnāṁ vartma darśayan

Palabra por palabra

Synonyma

evam — de esa manera; sañcintya — pensando para Sí; bhagavān — la Personalidad de Dios; sva-rājye — en su propio reino; sthāpya — instalando; dharmajam — a Mahārāja Yudhiṣṭhira; nandayām āsa — contento; suhṛdaḥ — los amigos; sādhūnām — de los santos; vartma — el sendero; darśayan — por indicar.

evam — takto; sañcintya — v duchu uvažující; bhagavān — Osobnost Božství; sva-rājye — v jeho vlastním království; sthāpya — dosadil; dharmajam — Mahārāje Yudhiṣṭhira; nandayām āsa — s radostí; suhṛdaḥ — přátelé; sādhūnām — světců; vartma — cesta; darśayan — naznačením.

Traducción

Překlad

Śrī Kṛṣṇa, pensando para Sí de esa manera, puso a Mahārāja Yudhiṣṭhira en la posición del control supremo del mundo, para mostrar el ideal de la administración en el sendero de la piedad.

Takto uvažuje, dosadil Pán Śrī Kṛṣṇa Mahārāje Yudhiṣṭhira na místo vládce nad celým světem, aby všem ukázal ideál zbožné vlády.