Skip to main content

Text 40

Sloka 40

Texto

Verš

vaiśrambhake surasane
nandane puṣpabhadrake
mānase caitrarathye ca
sa reme rāmayā rataḥ
vaiśrambhake surasane
nandane puṣpabhadrake
mānase caitrarathye ca
sa reme rāmayā rataḥ

Palabra por palabra

Synonyma

vaiśrambhake — en el jardín Vaiśrambhaka; surasane — en Surasana; nandane — en Nandana; puṣpabhadrake — en Puṣpabhadraka; mānase — en el lago Mānasa-sarovara; caitrarathye — en Caitrarathya; ca — y; saḥ — él; reme — disfrutó; rāmayā — por su esposa; rataḥ — satisfecho.

vaiśrambhake — v zahradě Vaiśrambhace; surasane — v Surasaně; nandane — v Nandaně; puṣpabhadrake — v Puṣpabhadrace; mānase — u jezera Mānasa-sarovara; caitrarathye — v Caitrarathye; ca — a; saḥ — on; reme — užíval si; rāmayā — svou manželkou; rataḥ — uspokojován.

Traducción

Překlad

Satisfecho por su esposa, disfrutó en aquel palacio aéreo no solamente en el monte Meru, sino también en los jardines Vaiśrambhaka, Surasana, Nandana, Puṣpabhadraka y Caitrarathya, y en el lago Mānasa-sarovara.

Uspokojován svou manželkou si užíval ve vzdušném zámku nejen na hoře Meru, ale také v různých zahradách, které se jmenovaly Vaiśrambhaka, Surasana, Nandana, Puṣpabhadraka a Caitrarathya, a u jezera Mānasa-sarovara.