Skip to main content

Texts 44-45

Texts 44-45

Texto

Text

kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt
kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt
putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam
putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam

Palabra por palabra

Synonyms

kaśyapaḥ uvāca — el erudito Kaśyapa dijo; kṛta-śoka — habiendo lamentado; anutāpena — mediante penitencia; sadyaḥ — inmediatamente; pratyavamarśanāt — mediante correcta deliberación; bhagavati — a la Suprema Personalidad de Dios; uru — gran; mānāt — adoración; ca — y; bhave — a Śiva; mayi api — a mí también; ca — y; ādarāt — mediante respeto; putrasya — del hijo; eva — ciertamente; ca — y; putrāṇām — de los hijos; bhavitā — nacerá; ekaḥ — uno; satām — de los devotos; mataḥ — acreditado; gāsyanti — difundirá; yat — del cual; yaśaḥ — reconocimiento; śuddham — trascendental; bhagavat — de la Personalidad de Dios; yaśasā — con reconocimiento; samam — igualmente.

kaśyapaḥ uvāca — the learned Kaśyapa said; kṛta-śoka — having lamented; anutāpena — by penitence; sadyaḥ — immediately; pratyavamarśanāt — by proper deliberation; bhagavati — unto the Supreme Personality of Godhead; uru — great; mānāt — adoration; ca — and; bhave — unto Lord Śiva; mayi api — unto me also; ca — and; ādarāt — by respect; putrasya — of the son; eva — certainly; ca — and; putrāṇām — of the sons; bhavitā — shall be born; ekaḥ — one; satām — of the devotees; mataḥ — approved; gāsyanti — will broadcast; yat — of whom; yaśaḥ — recognition; śuddham — transcendental; bhagavat — of the Personality of Godhead; yaśasā — with recognition; samam — equally.

Traducción

Translation

El erudito Kaśyapa dijo: Por tu lamentación, penitencia y correcta deliberación, y también por tu inquebrantable fe en la Suprema Personalidad de Dios y tu adoración a Śiva y a mí, uno de los hijos [Prahlāda] de tu hijo [Hiraṇyakaśipu] será un acreditado devoto del Señor, y su fama se difundirá en la misma medida que la de la Personalidad de Dios.

The learned Kaśyapa said: Because of your lamentation, penitence and proper deliberation, and also because of your unflinching faith in the Supreme Personality of Godhead and your adoration for Lord Śiva and me, one of the sons [Prahlāda] of your son [Hiraṇyakaśipu] will be an approved devotee of the Lord, and his fame will be broadcast equally with that of the Personality of Godhead.