Skip to main content

Text 3

Text 3

Texto

Text

tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ
tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ

Palabra por palabra

Synonyms

tasya — Su; ca — también; uddharataḥ — mientras levantaba; kṣauṇīm — el planeta Tierra; sva-daṁṣṭra-agreṇa — con la punta de Sus colmillos; līlayā — en Sus pasatiempos; daitya-rājasya — del rey de los demonios; ca — y; brahman — ¡oh, brāhmaṇa!; kasmāt — de qué; hetoḥ — causa; abhūt — había; mṛdhaḥ — lucha.

tasya — His; ca — also; uddharataḥ — while lifting; kṣauṇīm — the earth planet; sva-daṁṣṭra-agreṇa — by the edge of His tusks; līlayā — in His pastimes; daitya-rājasya — of the king of demons; ca — and; brahman — O brāhmaṇa; kasmāt — from what; hetoḥ — reason; abhūt — there was; mṛdhaḥ — fight.

Traducción

Translation

¿Qué causa tuvo, ¡oh, brāhmaṇa!, la lucha entre el rey demonio y el avatāra Jabalí cuando el Señor estaba levantando la Tierra como pasatiempo?

What was the reason, O brāhmaṇa, for the fight between the demon king and Lord Boar while the Lord was lifting the earth as His pastime?