Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
niśamya kauṣāraviṇopavarṇitāṁ
hareḥ kathāṁ kāraṇa-sūkarātmanaḥ
punaḥ sa papraccha tam udyatāñjalir
na cātitṛpto viduro dhṛta-vrataḥ
śrī-śuka uvāca
niśamya kauṣāraviṇopavarṇitāṁ
hareḥ kathāṁ kāraṇa-sūkarātmanaḥ
punaḥ sa papraccha tam udyatāñjalir
na cātitṛpto viduro dhṛta-vrataḥ

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī; niśamya — tras escuchar; kauṣāraviṇā — por el sabio Maitreya; upavarṇitām — descritas; hareḥ — de la Personalidad de Dios; kathām — narraciones; kāraṇa — por el motivo de levantar la Tierra; sūkara-ātmanaḥ — de la encarnación jabalí; punaḥ — de nuevo; saḥ — él; papraccha — preguntó; tam — a él (Maitreya); udyata-añjaliḥ — con las manos juntas; na — nunca; ca — también; ati-tṛptaḥ — muy satisfecho; viduraḥ — Vidura; dhṛta-vrataḥ — tomado un voto.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; niśamya — after hearing; kauṣāraviṇā — by the sage Maitreya; upavarṇitām — described; hareḥ — of the Personality of Godhead; kathām — narrations; kāraṇa — for the reason of lifting the earth; sūkara-ātmanaḥ — of the boar incarnation; punaḥ — again; saḥ — he; papraccha — inquired; tam — from him (Maitreya); udyata-añjaliḥ — with folded hands; na — never; ca — also; ati-tṛptaḥ — very much satisfied; viduraḥ — Vidura; dhṛta-vrataḥ — taken to a vow.

Traducción

Translation

Śukadeva Gosvāmī dijo: Tras escuchar del gran sabio Maitreya la historia de la encarnación Varāha del Señor, Vidura, que había hecho un voto, le rogó con las manos juntas que por favor narrase más actividades trascendentales del Señor, pues él [Vidura] no se sentía todavía satisfecho.

Śukadeva Gosvāmī said: After hearing from the great sage Maitreya about the Lord’s incarnation as Varāha, Vidura, who had taken a vow, begged him with folded hands to please narrate further transcendental activities of the Lord, since he [Vidura] did not yet feel satisfied.