Skip to main content

Text 6

Text 6

Texto

Text

maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata
maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata

Palabra por palabra

Synonyms

maitreyaḥ uvāca — Maitreya dijo; yadā — cuando; sva-bhāryayā — junto con su esposa; sārdham — acompañado de; jātaḥ — advino; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ — el padre de la humanidad; prāñjaliḥ — con las manos juntas; praṇataḥ — en reverencia; ca — también; idam — esto; veda-garbham — al depositario de la sabiduría védica; abhāṣata — se dirigió.

maitreyaḥ uvāca — Maitreya said; yadā — when; sva-bhāryayā — along with his wife; sārdham — accompanied by; jātaḥ — appeared; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ — the father of mankind; prāñjaliḥ — with folded hands; praṇataḥ — in obeisances; ca — also; idam — this; veda-garbham — unto the reservoir of Vedic wisdom; abhāṣata — addressed.

Traducción

Translation

El sabio Maitreya dijo a Vidura: Tras su advenimiento, Manu, el padre de la humanidad, junto con su esposa, se dirigió de la siguiente manera al depositario de la sabiduría védica, Brahmā, con reverencias y las manos juntas.

The sage Maitreya said to Vidura: After his appearance, Manu, the father of mankind, along with his wife, thus addressed the reservoir of Vedic wisdom, Brahmā, with obeisances and folded hands.