Skip to main content

Text 6

Sloka 6

Texto

Verš

maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata
maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata

Palabra por palabra

Synonyma

maitreyaḥ uvāca — Maitreya dijo; yadā — cuando; sva-bhāryayā — junto con su esposa; sārdham — acompañado de; jātaḥ — advino; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ — el padre de la humanidad; prāñjaliḥ — con las manos juntas; praṇataḥ — en reverencia; ca — también; idam — esto; veda-garbham — al depositario de la sabiduría védica; abhāṣata — se dirigió.

maitreyaḥ uvāca — Maitreya pravil; yadā — když; sva-bhāryayā — se svou manželkou; sārdham — doprovázen; jātaḥ — zjevil se; svāyambhuvaḥ — Svāyambhuva Manu; manuḥ — otec lidstva; prāñjaliḥ — se sepjatýma rukama; praṇataḥ — klanící se; ca — také; idam — takto; veda-garbham — zdroj védské moudrosti; abhāṣata — oslovil.

Traducción

Překlad

El sabio Maitreya dijo a Vidura: Tras su advenimiento, Manu, el padre de la humanidad, junto con su esposa, se dirigió de la siguiente manera al depositario de la sabiduría védica, Brahmā, con reverencias y las manos juntas.

Mudrc Maitreya řekl Vidurovi: Poté, co se otec lidstva Manu objevil se svou manželkou, oslovil Brahmu, zdroj védské moudrosti, s poklonami a sepjatýma rukama.