Skip to main content

Text 10

Text 10

Texto

Text

yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ
yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ

Palabra por palabra

Synonyms

yat — tanto como; arodīḥ — llorabas fuertemente; sura-śreṣṭha — ¡oh, príncipe de los semidioses!; sa-udvegaḥ — con gran ansiedad; iva — como; bālakaḥ — un muchacho; tataḥ — por lo tanto; tvām — a ti; abhidhāsyanti — llamará; nāmnā — con el nombre; rudraḥ — Rudra; iti — de este modo; prajāḥ — la gente.

yat — as much as; arodīḥ — cried loudly; sura-śreṣṭha — O chief of the demigods; sa-udvegaḥ — with great anxiety; iva — like; bālakaḥ — a boy; tataḥ — therefore; tvām — you; abhidhāsyanti — will call; nāmnā — by the name; rudraḥ — Rudra; iti — thus; prajāḥ — people.

Traducción

Translation

A continuación, Brahmā dijo: ¡Oh, príncipe de los semidioses! Todo el mundo te conocerá con el nombre de Rudra, puesto que has llorado con tanta ansiedad.

Thereafter Brahmā said: O chief of the demigods, you shall be called by the name Rudra by all people because you have so anxiously cried.