Skip to main content

Text 1

Text 1

Texto

Text

maitreya uvāca
iti te varṇitaḥ kṣattaḥ
kālākhyaḥ paramātmanaḥ
mahimā veda-garbho ’tha
yathāsrākṣīn nibodha me
maitreya uvāca
iti te varṇitaḥ kṣattaḥ
kālākhyaḥ paramātmanaḥ
mahimā veda-garbho ’tha
yathāsrākṣīn nibodha me

Palabra por palabra

Synonyms

maitreyaḥ uvāca — Śrī Maitreya dijo; iti — de este modo; te — a ti; varṇitaḥ — descrito; kṣattaḥ — ¡oh, Vidura!; kāla-ākhyaḥ — con el nombre de tiempo eterno; paramātmanaḥ — de la Superalma; mahimā — glorias; veda-garbhaḥ — Brahmā, el receptáculo de los Vedas; atha — de aquí en adelante; yathā — tal como es; asrākṣīt — creó; nibodha — tan solo trata de entender; me — de mí.

maitreyaḥ uvāca — Śrī Maitreya said; iti — thus; te — unto you; varṇitaḥ — described; kṣattaḥ — O Vidura; kāla-ākhyaḥ — by the name eternal time; paramātmanaḥ — of the Supersoul; mahimā — glories; veda-garbhaḥ — Lord Brahmā, the reservoir of the Vedas; atha — hereafter; yathā — as it is; asrākṣīt — did create; nibodha — just try to understand; me — from me.

Traducción

Translation

Śrī Maitreya dijo: ¡Oh, erudito Vidura! Hasta aquí te he explicado las glorias de la forma de la Suprema Personalidad de Dios en Su aspecto de kāla. Ahora puedes escuchar de mí acerca de la creación de Brahmā, el receptáculo de todo conocimiento védico.

Śrī Maitreya said: O learned Vidura, so far I have explained to you the glories of the form of the Supreme Personality of Godhead in His feature of kāla. Now you can hear from me about the creation of Brahmā, the reservoir of all Vedic knowledge.