Skip to main content

Text 29

Text 29

Texto

Text

kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-
dāśārhakāṇām adhipaḥ sa āste
yam abhyaṣiñcac chata-patra-netro
nṛpāsanāśāṁ parihṛtya dūrāt
kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-
dāśārhakāṇām adhipaḥ sa āste
yam abhyaṣiñcac chata-patra-netro
nṛpāsanāśāṁ parihṛtya dūrāt

Palabra por palabra

Synonyms

kaccit — si; sukham — todo va bien; sātvata — la raza Sātvata; vṛṣṇi — la dinastía Vṛṣṇi; bhoja — la dinastía Bhoja; dāśārhakāṇām — la raza Dāśārha; adhipaḥ — el rey Ugrasena; saḥ — él; āste — existe; yam — a quien; abhyaṣiñcat — entronó; śata-patra-netraḥ — Śrī Kṛṣṇa; nṛpa-āsana-āśām — esperanza del trono real; parihṛtya — abandonando; dūrāt — en un lugar lejano.

kaccit — whether; sukham — is all well; sātvata — the Sātvata race; vṛṣṇi — the Vṛṣṇi dynasty; bhoja — the Bhoja dynasty; dāśārhakāṇām — the Dāśārha race; adhipaḥ — King Ugrasena; saḥ — he; āste — does exist; yam — whom; abhyaṣiñcat — installed; śata-patra-netraḥ — Lord Śrī Kṛṣṇa; nṛpa-āsana-āśām — hope of the royal throne; parihṛtya — giving up; dūrāt — at a distant place.

Traducción

Translation

¡Oh, amigo mío! [Dime] si ahora le va bien a Ugrasena, el rey de los Sātvatas, Vṛṣṇis, Bhojas y Dāśārhas. Él se fue muy lejos de su reino, dejando a un lado todas las esperanzas de recuperar su trono real, pero Śrī Kṛṣṇa lo entronizó de nuevo.

O my friend, [tell me] whether Ugrasena, the King of the Sātvatas, Vṛṣṇis, Bhojas and Dāśārhas, is now doing well. He went far away from his kingdom, leaving aside all hopes of his royal throne, but Lord Kṛṣṇa again installed him.