Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat
śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así pues; etat — esto; purā — anteriormente; pṛṣṭaḥ — preguntado; maitreyaḥ — el gran sabio Maitreya; bhagavān — Su Gracia; kila — ciertamente; kṣattrā — por Vidura; vanam — bosque; praviṣṭena — internándose; tyaktvā — renunciando; sva-gṛham — su propia casa; ṛddhimat — próspera.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; etat — this; purā — formerly; pṛṣṭaḥ — being asked; maitreyaḥ — the great sage Maitreya; bhagavān — His Grace; kila — certainly; kṣattrā — by Vidura; vanam — forest; praviṣṭena — entering; tyaktvā — renouncing; sva-gṛham — own house; ṛddhimat — prosperous.

Traducción

Translation

Śukadeva Gosvāmī dijo: Tras renunciar a su próspero hogar e internarse en el bosque, el rey Vidura, el gran devoto, hizo la siguiente pregunta a Su Gracia Maitreya Ṛṣi.

Śukadeva Gosvāmī said: After renouncing his prosperous home and entering the forest, King Vidura, the great devotee, asked this question of His Grace Maitreya Ṛṣi.