Skip to main content

Text 23

Sloka 23

Texto

Verš

nāpaśyat kaścanātmānaṁ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ
nāpaśyat kaścanātmānaṁ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ

Palabra por palabra

Synonyma

na — no; apaśyat — veían; kaścana — a nadie; ātmānam — a sí mismo; param ca api — o a otro; vimohitaḥ — confusos; tṛṇāvarta-nisṛṣṭābhiḥ — arrojadas por Tṛṇāvartāsura; śarkarābhiḥ — por la arena; upadrutaḥ — verse así perturbados.

na — ne; apaśyat — viděl; kaścana — kdokoliv; ātmānam — sám sebe; param ca api — nebo někoho jiného; vimohitaḥ — zmatený; tṛṇāvarta-nisṛṣṭābhiḥ — zvířenými Tṛṇāvartou; śarkarābhiḥ — zrnky písku; upadrutaḥ — a tím zneklidněný.

Traducción

Překlad

Debido a la arena que Tṛṇāvarta había lanzado por todas partes, las personas no podían verse ni a sí mismas ni a los demás, y eso les causaba trastorno y confusión.

Kvůli zrnkům písku zvířeným Tṛṇāvartou lidé neviděli sami sebe ani nikoho jiného, a tak byli zmatení a zneklidnění.