Skip to main content

Texts 25-26

Sloka 25-26

Texto

Verš

pṛśnigarbhas tu te buddhim
ātmānaṁ bhagavān paraḥ
krīḍantaṁ pātu govindaḥ
śayānaṁ pātu mādhavaḥ
pṛśnigarbhas tu te buddhim
ātmānaṁ bhagavān paraḥ
krīḍantaṁ pātu govindaḥ
śayānaṁ pātu mādhavaḥ
vrajantam avyād vaikuṇṭha
āsīnaṁ tvāṁ śriyaḥ patiḥ
bhuñjānaṁ yajñabhuk pātu
sarva-graha-bhayaṅkaraḥ
vrajantam avyād vaikuṇṭha
āsīnaṁ tvāṁ śriyaḥ patiḥ
bhuñjānaṁ yajñabhuk pātu
sarva-graha-bhayaṅkaraḥ

Palabra por palabra

Synonyma

pṛśnigarbhaḥ — el Señor Pṛśnigarbha; tu — en verdad; te — Tuya; buddhim — inteligencia; ātmānam — Tu alma; bhagavān — la Suprema Personalidad de Dios; paraḥ — trascendental; krīḍantam — mientras juegas; pātu — que Él proteja; govindaḥ — el Señor Govinda; śayānam — mientras duermes; pātu — que Él proteja; mādhavaḥ — el Señor Mādhava; vrajantam — mientras caminas; avyāt — que Él proteja; vaikuṇṭhaḥ — el Señor Vaikuṇṭha; āsīnam — mientras estés sentado; tvām — a Ti; śriyaḥ patiḥ — Nārāyaṇa, el esposo de la diosa de la fortuna (que proteja); bhuñjānam — mientras disfrutas de la vida; yajñabhuk — Yajñabhuk; pātu — que Él proteja; sarva-graha-bhayam-karaḥ — que es temible para todos los planetas maléficos.

pṛśnigarbhaḥ — Pán Pṛśnigarbha; tu — jistě; te — Tvou; buddhim — inteligenci; ātmānam — Tvou duši; bhagavān — Nejvyšší Osobnost Božství; paraḥ — transcendentální; krīḍantam — když si hraješ; pātu — kéž chrání; govindaḥ — Pán Govinda; śayānam — když spíš; pātu — kéž chrání; mādhavaḥ — Pán Mādhava; vrajantam — když kráčíš; avyāt — kéž chrání; vaikuṇṭhaḥ — Pán Vaikuṇṭha; āsīnam — když sedíš; tvām — Tebe; śriyaḥ patiḥ — Nārāyaṇa, manžel bohyně štěstí (kéž chrání); bhuñjānam — když si užíváš života; yajñabhuk — Yajñabhuk; pātu — kéž chrání; sarva-graha-bhayam-karaḥ — jenž nahání strach všem nepříznivým planetám.

Traducción

Překlad

Que el Señor Pṛśnigarbha proteja Tu inteligencia, y la Suprema Personalidad de Dios, Tu alma. Que Govinda Te proteja mientras juegas, y que Mādhava proteja Tu sueño. Que el Señor Vaikuṇṭha Te proteja mientras caminas, y que el Señor Nārāyaṇa, el esposo de la diosa de la fortuna, Te proteja cuando estés sentado. Del mismo modo, que el Señor Yajñabhuk, el temible enemigo de todos los planetas maléficos, Te proteja siempre cuando disfrutes de la vida.

Kéž Pán Pṛśnigarbha chrání Tvou inteligenci a Nejvyšší Osobnost Božství Tvou duši. Kéž Tě Govinda chrání, když si hraješ, a Mādhava, když spíš. Kéž Tě Pán Vaikuṇṭha chrání, když kráčíš, a Pán Nārāyaṇa, manžel bohyně štěstí, když sedíš. A kéž Tě Pán Yajñabhuk, hrozivý nepřítel všech nepříznivých planet, stále chrání, když si užíváš života.