Skip to main content

Text 28

Text 28

Texto

Text

śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham
śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; kaṁsaḥ — el rey Kaṁsa; evam — así; prasannābhyām — que se habían serenado mucho; viśuddham — llena de pureza; pratibhāṣitaḥ — tras escuchar la respuesta; devakī-vasudevābhyām — de Devakī y Vasudeva; anujñātaḥ — pidiendo permiso; aviśat — entró; gṛham — en su propio palacio.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; kaṁsaḥ — King Kaṁsa; evam — thus; prasannābhyām — who were very much appeased; viśuddham — in purity; pratibhāṣitaḥ — being answered; devakī-vasudevābhyām — by Devakī and Vasudeva; anujñātaḥ — taking permission; aviśat — entered; gṛham — his own palace.

Traducción

Translation

Śukadeva Gosvāmī continuó: Tras escuchar las palabras llenas de pureza de Devakī y Vasudeva, que se habían serenado totalmente, Kaṁsa se sintió complacido y, con su permiso, entró en palacio.

Śukadeva Gosvāmī continued: Thus having been addressed in purity by Devakī and Vasudeva, who were very much appeased, Kaṁsa felt pleased, and with their permission he entered his home.