Skip to main content

Text 2

Sloka 2

Texto

Verš

tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā
tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā

Palabra por palabra

Synonyma

tadā — en esa ocasión; te — todos ellos; bhrātaraḥ — los hermanos; sarve — todos juntos; sat-aśvaiḥ — tiradas por caballos de primera; svarṇa — oro; bhūṣitaiḥ — estando adornados con; anvagacchan — siguiendo uno detrás del otro; rathaiḥ — en las cuadrigas; viprāḥ — ¡oh, brāhmaṇas!; vyāsa — el sabio Vyāsa; dhaumya — Dhaumya; ādayaḥ — y otros; tathā — también.

tadā — tehdy; te — ti všichni; bhrātaraḥ — bratři; sarve — všichni společně; sat-aśvaiḥ — tažených nejlepšími koňmi; svarṇa — zlato; bhūṣitaiḥ — ozdobených s; anvagacchan — následovali jeden za druhým; rathaiḥ — na válečných vozech; viprāḥ — ó brāhmaṇové; vyāsa — mudrc Vyāsa; dhaumya — Dhaumya; ādayaḥ — a jiní; tathā — také.

Traducción

Překlad

En esa ocasión, todos sus hermanos lo siguieron en hermosas cuadrigas, tiradas por caballos de primera que estaban adornados con ornamentos de oro. Con ellos se encontraba Vyāsa, ṛṣis como Dhaumya [el erudito sacerdote de los Pāṇḍavas] y otros.

Všichni bratři ho tehdy následovali na nádherných vozech, v nichž byli zapřaženi nejlepší koně ozdobení zlatými šperky. Doprovázel je i Vyāsa a ṛṣiové jako Dhaumya (učený kněz Pāṇḍuovců) a další.