Skip to main content

Text 1

Text 1

Texto

Text

sūta uvāca
evaṁ kṛṣṇa-sakhaḥ kṛṣṇo
bhrātrā rājñā vikalpitaḥ
nānā-śaṅkāspadaṁ rūpaṁ
kṛṣṇa-viśleṣa-karśitaḥ
sūta uvāca
evaṁ kṛṣṇa-sakhaḥ kṛṣṇo
bhrātrā rājñā vikalpitaḥ
nānā-śaṅkāspadaṁ rūpaṁ
kṛṣṇa-viśleṣa-karśitaḥ

Palabra por palabra

Synonyms

sūtaḥ uvāca — Sūta Gosvāmī dijo; evam — así pues; kṛṣṇa-sakhaḥ — el célebre amigo del Señor Kṛṣṇa; kṛṣṇaḥ — Arjuna; bhrātrā — por su hermano mayor; rājñā — el rey Yudhiṣṭhira; vikalpitaḥ — especuló; nānā — diversas; śaṅka-āspadam — basado en muchas dudas; rūpam — formas; kṛṣṇa — el Señor Śrī Kṛṣṇa; viśleṣa — sentimientos de separación; karśitaḥ — se afligió mucho.

sūtaḥ uvāca — Sūta Gosvāmī said; evam — thus; kṛṣṇa-sakhaḥ — the celebrated friend of Kṛṣṇa; kṛṣṇaḥ — Arjuna; bhrātrā — by his elder brother; rājñā — King Yudhiṣṭhira; vikalpitaḥ — speculated; nānā — various; śaṅka-āspadam — based on many doubts; rūpam — forms; kṛṣṇa — Lord Śrī Kṛṣṇa; viśleṣa — feelings of separation; karśitaḥ — became greatly bereaved.

Traducción

Translation

Sūta Gosvāmī dijo: Arjuna, el célebre amigo del Señor Kṛṣṇa, estaba apesadumbrado debido al fuerte sentimiento que le producía el estar separado de Kṛṣṇa, además de todo lo que había conjeturado Mahārāja Yudhiṣṭhira.

Sūta Gosvāmī said: Arjuna, the celebrated friend of Lord Kṛṣṇa, was griefstricken because of his strong feeling of separation from Kṛṣṇa, over and above all Mahārāja Yudhiṣṭhira’s speculative inquiries.

Significado

Purport

Como Arjuna estaba muy acongojado, se quedó prácticamente sin respiración, y por eso no le fue posible responder debidamente a las diversas preguntas que se le habían ocurrido a Mahārāja Yudhiṣṭhira.

Being too much aggrieved, Arjuna practically became choked up, and therefore it was not possible for him to reply properly to the various speculative inquiries of Mahārāja Yudhiṣṭhira.