Skip to main content

Text 51

Sloka 51

Texto

Verš

dhṛtarāṣṭraḥ saha bhrātrā
gāndhāryā ca sva-bhāryayā
dakṣiṇena himavata
ṛṣīṇām āśramaṁ gataḥ
dhṛtarāṣṭraḥ saha bhrātrā
gāndhāryā ca sva-bhāryayā
dakṣiṇena himavata
ṛṣīṇām āśramaṁ gataḥ

Palabra por palabra

Synonyma

dhṛtarāṣṭraḥ — Dhṛtarāṣṭra; saha — junto con; bhrātrā — su hermano Vidura; gāndhāryā — también Gāndhārī; ca — y; sva-bhāryayā — su propia esposa; dakṣiṇena — por el lado sur; himavataḥ — de los montes Himālaya; ṛṣīṇām — de los ṛṣis; āśramam — en refugio; gataḥ — se ha ido.

dhṛtarāṣṭraḥ — Dhṛtarāṣṭra; saha — spolu s; bhrātrā — jeho bratr Vidura; gāndhāryā — Gāndhārī také; ca — a; sva-bhāryayā — jeho manželka; dakṣiṇena — na jižní stranu; himavataḥ — Himálaj; ṛṣīṇāmṛṣiů; āśramam — skrýš; gataḥ — odešli.

Traducción

Překlad

¡Oh, rey!, tu tío Dhṛtarāṣṭra, su hermano Vidura y su esposa Gāndhārī se han ido al lado sur de los montes Himālaya, donde están los refugios de los grandes sabios.

Ó králi, tvůj strýc Dhṛtarāṣṭra, jeho bratr Vidura a žena Gāndhārī odešli na jižní stranu Himálaje, kde jsou úkryty velkých mudrců.

Significado

Význam

Para tranquilizar al abatido Mahārāja Yudhiṣṭhira, Nārada habló primero que todo desde el punto de vista filosófico, y luego comenzó a describir los futuros movimientos del tío de aquel, lo cual podía ver en virtud de sus poderes de clarividencia. Él comenzó, pues, la descripción, de la siguiente manera.

Aby uklidnil truchlícího Mahārāje Yudhiṣṭhira, Nārada nejprve promluvil z filozofického hlediska, a potom začal popisovat budoucí cesty jeho strýce, které mohl viděl díky svým předvídavým schopnostem. Začal následovně.