Skip to main content

Text 99

Text 99

Texto

Text

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā
yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Palabra por palabra

Synonyms

yathā — tal y como; rādhā — Śrīmatī Rādhārāṇī; priyā — muy querida; viṣṇoḥ — para el Señor Kṛṣṇa; tasyāḥ — Suyo; kuṇḍam — lugar de baño; priyam — muy querido; tathā — así también; sarva-gopīṣu — entre todas las gopīs; — Ella; eva — ciertamente; ekā — sola; viṣṇoḥ — del Señor Kṛṣṇa; atyanta-vallabhā — muy querida.

yathā — just as; rādhā — Śrīmatī Rādhārāṇī; priyā — very dear; viṣṇoḥ — to Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — bathing place; priyam — very dear; tathā — so also; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta-vallabhā — very dear.

Traducción

Translation

«Del mismo modo que Śrīmatī Rādhārāṇī Le es muy querida a Śrī Kṛṣṇa, a Él Le es muy querido también el lugar en que Ella Se baña [Rādhā-kuṇḍa]. De entre todas las gopīs, Śrīmatī Rādhārāṇī es la principal, y Le es muy querida al Señor Kṛṣṇa.»

“ ‘Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.’

Significado

Purport

Este verso pertenece al Padma Purāṇa, y fue incluido por Śrīla Rūpa Gosvāmī en su Laghu-bhāgavatāmṛta (2.1.45). También se cita en el Ādi-līlā (4.215) y, de nuevo, en el Madhya-līlā (18.8).

This verse is from the Padma Purāṇa and is included in the Laghu-bhāgavatāmṛta (2.1.45), by Śrīla Rūpa Gosvāmī. It also appears in the Ādi-līlā, chapter four, verse 215, and again in the Madhya-līlā, chapter eighteen, verse 8.