Skip to main content

Text 253

Text 253

Texto

Text

‘dhyeya-madhye jīvera kartavya kon dhyāna?’
‘rādhā-kṛṣṇa-padāmbuja-dhyāna — pradhāna’
‘dhyeya-madhye jīvera kartavya kon dhyāna?’
‘rādhā-kṛṣṇa-padāmbuja-dhyāna — pradhāna’

Palabra por palabra

Synonyms

dhyeya-madhye — de entre todos los tipos de meditación; jīvera — de la entidad viviente; kartavya — el deber; kon — cuál; dhyāna — meditación; rādhā-kṛṣṇa-pada-ambuja — en los pies de loto de Rādhā y Kṛṣṇa; dhyāna — meditación; pradhāna — es la principal.

dhyeya-madhye — out of all types of meditation; jīvera — of the living entity; kartavya — the duty; kon — what; dhyāna — meditation; rādhā-kṛṣṇa-pada-ambuja — on the lotus feet of Rādhā and Kṛṣṇa; dhyāna — meditation; pradhāna — is the chief.

Traducción

Translation

Śrī Caitanya Mahāprabhu preguntó entonces: «De las muchas formas de meditación, ¿cuál es la que deben practicar todas las entidades vivientes?».

Śrī Caitanya Mahāprabhu further inquired, “Out of many types of meditation, which is required for all living entities?”

Significado

Purport

Śrīla Rāmānanda Rāya contestó: «El principal deber de la entidad viviente es meditar en los pies de loto de Rādhā y Kṛṣṇa».

Śrīla Rāmānanda Rāya replied, “The chief duty of every living entity is to meditate upon the lotus feet of Rādhā and Kṛṣṇa.”

El Śrīmad-Bhāgavatam (1.2.14) afirma:

tasmād ekena manasābhagavān sātvatāṁ patiḥ
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā
tasmād ekena manasābhagavān sātvatāṁ patiḥ
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā

Sūta Gosvāmī contestó a los sabios encabezados por Śaunaka: «Todo el mundo debe escuchar con gran atención los pasatiempos de la Suprema Personalidad de Dios. Debemos glorificar Sus actividades y meditar regularmente en Él».

Sūta Gosvāmī replied to the sages headed by Śaunaka, “Everyone should very attentively listen to the pastimes of the Supreme Personality of Godhead. One should glorify His activities and meditate upon Him regularly.”