Skip to main content

Text 161

Text 161

Texto

Text

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī
tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

Palabra por palabra

Synonyms

tayoḥ — de ellas; api — incluso; ubhayoḥ — de ambas (de Candrāvalī y Rādhārāṇī); madhye — en medio; rādhikā — Śrīmatī Rādhārāṇī; sarvathā — en todos los sentidos; adhikā — la más grande; mahā-bhāva-svarūpā — la forma de mahābhāva; iyam — esa; guṇaiḥ — con buenas cualidades; ativarīyasī — la mejor de todas.

tayoḥ — of them; api — even; ubhayoḥ — of both (Candrāvalī and Rādhārāṇī); madhye — in the middle; rādhikā — Śrīmatī Rādhārāṇī; sarvathā — in every way; adhikā — greater; mahā-bhāva-svarūpā — the form of mahābhāva; iyam — this one; guṇaiḥ — with good qualities; ativarīyasī — the best of all.

Traducción

Translation

«“De entre las gopīs de Vṛndāvana, a Śrīmatī Rādhārāṇī y a otra gopī se las considera las principales. Pero cuando comparamos a todas las gopīs, parece que Śrīmatī Rādhārāṇī es la más importante, porque Su forma real expresa el éxtasis de amor más elevado. El éxtasis de amor que las otras gopīs experimentan no puede compararse al de Śrīmatī Rādhārāṇī.”

“ ‘Among the gopīs of Vṛndāvana, Śrīmatī Rādhārāṇī and another gopī are considered chief. But when we compare the gopīs, it appears that Śrīmatī Rādhārāṇī is most important because Her real feature expresses the highest ecstasy of love. The ecstasy of love experienced by the other gopīs cannot be compared to that of Śrīmatī Rādhārāṇī.’

Significado

Purport

La cita es del Ujjvala-nīlamaṇi (Râdhâ-prakaraa 3) de Śrīla Rūpa Gosvāmī.

This is a quotation from Śrīla Rūpa Gosvāmī’s Ujjvala-nīlamaṇi (Rādhā-prakaraṇa 3).