Skip to main content

Text 1

Text 1

Texto

Text

dhanyaṁ taṁ naumi caitanyaṁ
vāsudevaṁ dayārdra-dhī
naṣṭa-kuṣṭhaṁ rūpa-puṣṭaṁ
bhakti-tuṣṭaṁ cakāra yaḥ
dhanyaṁ taṁ naumi caitanyaṁ
vāsudevaṁ dayārdra-dhī
naṣṭa-kuṣṭhaṁ rūpa-puṣṭaṁ
bhakti-tuṣṭaṁ cakāra yaḥ

Palabra por palabra

Synonyms

dhanyam — auspicioso; tam — a Él; naumi — ofrezco reverencias; caitanyam — Śrī Caitanya Mahāprabhu; vāsudevam — al brāhmaṇa Vāsudeva; dayā-ārdra-dhī — mostrándose compasivo; naṣṭa-kuṣṭham — curó la lepra; rūpa-puṣṭam — hermoso; bhakti-tuṣṭam — satisfecho con el servicio devocional; cakāra — hizo; yaḥ — la Suprema Personalidad de Dios.

dhanyam — auspicious; tam — unto Him; naumi — I offer obeisances; caitanyam — Śrī Caitanya Mahāprabhu; vāsudevam — unto the brāhmaṇa Vāsudeva; dayā-ārdra-dhī — being compassionate; naṣṭa-kuṣṭham — cured the leprosy; rūpa-puṣṭam — beautiful; bhakti-tuṣṭam — satisfied in devotional service; cakāra — made; yaḥ — the Supreme Personality of Godhead.

Traducción

Translation

El Señor Caitanya Mahāprabhu, mostrándose muy compasivo, curó de la lepra a un brāhmaṇa llamado Vāsudeva y le transformó en un hombre hermoso y satisfecho con el servicio devocional. Ofrezco respetuosas reverencias al glorioso Señor Śrī Caitanya Mahāprabhu.

Lord Caitanya Mahāprabhu, being very compassionate toward a brāhmaṇa named Vāsudeva, cured him of leprosy. He transformed him into a beautiful man satisfied with devotional service. I offer my respectful obeisances unto the glorious Lord Śrī Caitanya Mahāprabhu.