Skip to main content

Text 219

Text 219

Texto

Verš

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa
śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

Palabra por palabra

Synonyma

śrī-rūpa — Śrīla Rūpa Gosvāmī; raghunātha — Śrīla Raghunātha dāsa Gosvāmī; pade — a los pies de loto; yāra — cuyos; āśa — expectativa; caitanya-caritāmṛta — el libro titulado Caitanya-caritāmṛta; kahe — narra; kṛṣṇadāsa — Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

śrī-rūpa — Śrīly Rūpy Gosvāmīho; raghu-nātha — Śrīly Raghunātha dāse Gosvāmīho; pade — u lotosových nohou; yāra — jehož; āśa — očekávání; caitanya-caritāmṛta — knihu s názvem Caitanya-caritāmṛta; kahe — píše; kṛṣṇadāsa — Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

Traducción

Překlad

Orando a los pies de loto de Śrī Rūpa y Śrī Raghunātha, deseando siempre su misericordia, yo, Kṛṣṇadāsa, narro el Śrī Caitanya-caritāmṛta, siguiendo sus pasos.

Já, Kṛṣṇadāsa, vyprávím Śrī Caitanya-caritāmṛtu po vzoru Śrī Rūpy a Śrī Raghunātha. A protože vždy toužím po jejich milosti, modlím se u jejich lotosových nohou.

Significado

Význam

Así terminan los significados de Bhaktivedanta correspondientes al Capítulo Tercero del Madhya-līlā del Śrī Caitanya-caritāmṛta, que narra la estancia del Señor Caitanya Mahāprabhu en casa de Advaita Ācārya, Su ordenación como sannyāsī y los festivales que celebró diariamente en casa de Advaita Ācārya, Su canto en congregación del santo nombre del Señor y Sus almuerzos festivos con todos los devotos.

Takto končí Bhaktivedantovy výklady ke třetí kapitole Madhya-līly Śrī Caitanya-caritāmṛty, která popisuje pobyt Pána Caitanyi Mahāprabhua v domě Advaity Ācāryi, Jeho přijetí sannyāsu, každodenní slavnosti v domě Advaity Ācāryi, Jeho společné zpívání svatého jména Pána a Jeho hodování se všemi oddanými.