Skip to main content

Text 24

Text 24

Texto

Text

śrī-kṛṣṇa-caitanya haya ‘sākṣāt nārāyaṇa’
‘vyāsa-sūtrera’ artha karena ati-manorama
śrī-kṛṣṇa-caitanya haya ‘sākṣāt nārāyaṇa’
‘vyāsa-sūtrera’ artha karena ati-manorama

Palabra por palabra

Synonyms

śrī-kṛṣṇa-caitanya — el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; haya — es; sākṣāt nārāyaṇa — directamente la Suprema Personalidad de Dios, Nārāyaṇa; vyāsa-sūtrera — los aforismos de Vyāsadeva (el Vedānta-sūtra); artha karena — Él explica; ati-manorama — muy bien.

śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; haya — is; sākṣāt nārāyaṇa — directly the Supreme Personality of Godhead, Nārāyaṇa; vyāsa-sūtrera — the aphorisms of Vyāsadeva (Vedānta-sūtra); artha karena — He explains; ati-manorama — very nicely.

Traducción

Translation

El sannyāsī dijo: «Śrī Caitanya Mahāprabhu es la Suprema Personalidad de Dios, Nārāyaṇa mismo. Cuando explica el Vedānta-sūtra, lo hace muy bien.

He said, “Śrī Caitanya Mahāprabhu is the Supreme Personality of Godhead, Nārāyaṇa Himself. When He explains the Vedānta-sūtra, He does so very nicely.