Skip to main content

Text 81

Text 81

Texto

Text

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Palabra por palabra

Synonyms

vadanti — dicen; tat — que; tattva-vidaḥ — las almas eruditas; tattvam — la Verdad Absoluta; yat — la cual; jñānam — conocimiento; advayam — no dual; brahma — Brahman; iti — así; paramātmā — Paramātmā; iti — así; bhagavān — Bhagavān; iti — así; śabdyate — es conocida.

vadanti — they say; tat — that; tattva-vidaḥ — learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma — Brahman; iti — thus; paramātmā — Paramātmā; iti — thus; bhagavān — Bhagavān; iti — thus; śabdyate — is known.

Traducción

Translation

«“Los trascendentalistas eruditos que conocen la Verdad Absoluta dicen que es conocimiento no dual y que se le conoce como Brahman impersonal, Paramātmā localizado y la Personalidad de Dios.”

“ ‘Learned transcendentalists who know the Absolute Truth say that it is nondual knowledge and is called impersonal Brahman, localized Paramātmā and the Personality of Godhead.’