Skip to main content

Text 74

Text 74

Texto

Verš

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Palabra por palabra

Synonyma

vadanti — dicen; tat — que; tattva-vidaḥ — las almas eruditas; tattvam — la Verdad Absoluta; yat — la cual; jñānam — conocimiento; advayam — no dual; brahma — Brahman; iti — así; paramātmā — Paramātmā; iti — así; bhagavān — Bhagavān; iti — así; śabdyate — es conocida.

vadanti — říkají; tat — že; tattva-vidaḥ — učené duše; tattvam — Absolutní Pravda; yat — jež; jñānam — poznání; advayam — nedvojné; brahma — Brahman; iti — tak; paramātmā — Paramātmā; iti — tak; bhagavān — Bhagavān; iti — tak; śabdyate — je známá.

Traducción

Překlad

«“Los trascendentalistas eruditos que conocen la Verdad Absoluta dicen que es conocimiento no dual y que se le conoce como Brahman impersonal, Paramātmā localizado y la Personalidad de Dios.”

„  ,Učení transcendentalisté, kteří znají Absolutní Pravdu, říkají, že se jedná o nedvojné poznání, které se nazývá neosobní Brahman, lokalizovaná Paramātmā a Osobnost Božství.̀  “

Significado

Význam

Esta cita pertenece al Śrīmad-Bhāgavatam (1.2.11). Véase la explicación en Ādi-līlā 2.11.

Toto je citát ze Śrīmad-Bhāgavatamu (1.2.11). Vysvětlení se nachází v Ādi-līle 2.11.