Skip to main content

Text 189

Text 189

Texto

Text

ahaṁ sarvasya prabhavo
mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ
budhā bhāva-samanvitāḥ
ahaṁ sarvasya prabhavo
mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ
budhā bhāva-samanvitāḥ

Palabra por palabra

Synonyms

aham — Yo, el Señor Kṛṣṇa; sarvasya — de todos; prabhavaḥ — la fuente original; mattaḥ — de Mí; sarvam — todo; pravartate — emana; iti — así; matvā — entendiendo; bhajante — se ocupan en servicio devocional; mām — a Mí; budhāḥ — los que son eruditos; bhāva-samanvitāḥ — con amor y devoción.

aham — I, Lord Kṛṣṇa; sarvasya — of everyone; prabhavaḥ — the original source; mattaḥ — from Me; sarvam — everything; pravartate — emanates; iti — thus; matvā — understanding; bhajante — they engage in devotional service; mām — to Me; budhāḥ — those who are learned; bhāva-samanvitāḥ — with love and devotion.

Traducción

Translation

«“Yo [Kṛṣṇa] soy la fuente de todo. Todo emana de Mí. Los sabios que conocen esto perfectamente se ocupan en Mi servicio con amor y devoción.”

“ ‘I [Kṛṣṇa] am the original source of everything. Everything emanates from Me. The wise who perfectly know this engage in My service with love and devotion.’

Significado

Purport

Esta cita pertenece a la Bhagavad-gītā (10.8).

This is a quotation from the Bhagavad-gītā (10.8).