Skip to main content

Text 117

Text 117

Texto

Text

harer guṇākṣipta-matir
bhagavān bādarāyaṇiḥ
adhyagān mahad-ākhyānaṁ
nityaṁ viṣṇu-jana-priyaḥ
harer guṇākṣipta-matir
bhagavān bādarāyaṇiḥ
adhyagān mahad-ākhyānaṁ
nityaṁ viṣṇu-jana-priyaḥ

Palabra por palabra

Synonyms

hareḥ — del Señor Kṛṣṇa; guṇa-ākṣipta-matiḥ — cuya mente se vio agitada por las cualidades; bhagavān — el muy poderoso trascendentalista; bādarāyaṇiḥ — Śukadeva, hijo de Vyāsadeva; adhyagāt — estudió; mahat-ākhyānam — la gran descripción épica; nityam — eternamente; viṣṇu-jana-priyaḥ — que es muy querido a los vaiṣṇavas, los devotos del Señor Viṣṇu.

hareḥ — of Lord Kṛṣṇa; guṇa-ākṣipta-matiḥ — whose mind was agitated by the qualities; bhagavān — the most powerful transcendentalist; bādarāyaṇiḥ — Śukadeva, son of Vyāsadeva; adhyagāt — studied; mahat-ākhyānam — the great epic description; nityam — eternally; viṣṇu-jana-priyaḥ — who is very dear to the Vaiṣṇavas, devotees of Lord Viṣṇu.

Traducción

Translation

«“Sintiéndose muy atraída por los pasatiempos trascendentales del Señor, la mente de Śrīla Śukadeva Gosvāmī se agitó con conciencia de Kṛṣṇa, de modo que, por la gracia de su padre, comenzó a estudiar el Śrīmad-Bhāgavatam.”

“ ‘Being very much attracted by the transcendental pastimes of the Lord, the mind of Śrīla Śukadeva Gosvāmī was agitated by Kṛṣṇa consciousness. He therefore began to study Śrīmad-Bhāgavatam by the grace of his father.’

Significado

Purport

Esta cita pertenece al Śrīmad-Bhāgavatam (1.7.11).

This is a quotation from Śrīmad-Bhāgavatam (1.7.11).