Skip to main content

Text 117

Text 117

Texto

Verš

harer guṇākṣipta-matir
bhagavān bādarāyaṇiḥ
adhyagān mahad-ākhyānaṁ
nityaṁ viṣṇu-jana-priyaḥ
harer guṇākṣipta-matir
bhagavān bādarāyaṇiḥ
adhyagān mahad-ākhyānaṁ
nityaṁ viṣṇu-jana-priyaḥ

Palabra por palabra

Synonyma

hareḥ — del Señor Kṛṣṇa; guṇa-ākṣipta-matiḥ — cuya mente se vio agitada por las cualidades; bhagavān — el muy poderoso trascendentalista; bādarāyaṇiḥ — Śukadeva, hijo de Vyāsadeva; adhyagāt — estudió; mahat-ākhyānam — la gran descripción épica; nityam — eternamente; viṣṇu-jana-priyaḥ — que es muy querido a los vaiṣṇavas, los devotos del Señor Viṣṇu.

hareḥ — Pána Kṛṣṇy; guṇa-ākṣipta-matiḥ — jehož mysl byla rozrušena vlastnostmi; bhagavān — nejmocnější transcendentalista; bādarāyaṇiḥ — Śukadeva, syn Vyāsadevy; adhyagāt — studoval; mahat-ākhyānam — velké vyprávění; nityam — věčně; viṣṇu-jana-priyaḥ — jenž je velmi drahý vaiṣṇavům, oddaným Pána Viṣṇua.

Traducción

Překlad

«“Sintiéndose muy atraída por los pasatiempos trascendentales del Señor, la mente de Śrīla Śukadeva Gosvāmī se agitó con conciencia de Kṛṣṇa, de modo que, por la gracia de su padre, comenzó a estudiar el Śrīmad-Bhāgavatam.”

„  ,Mysl Śrīly Śukadevy Gosvāmīho byla velice přitahována transcendentálními zábavami Pána a následně rozrušena vědomím Kṛṣṇy. Proto začal milostí svého otce studovat Śrīmad-Bhāgavatam.̀  “

Significado

Význam

Esta cita pertenece al Śrīmad-Bhāgavatam (1.7.11).