Skip to main content

Text 63

Text 63

Texto

Text

‘vipralambha’ catur-vidha — pūrva-rāga, māna
pravāsākhya, āra prema-vaicittya-ākhyāna
‘vipralambha’ catur-vidha — pūrva-rāga, māna
pravāsākhya, āra prema-vaicittya-ākhyāna

Palabra por palabra

Synonyms

vipralambha — separación; catur-vidha — cuatro divisiones; pūrva-rāga — pūrva-rāga; māna — māna; pravāsa-ākhya — denominada pravāsa; āra — y; prema-vaicittya — prema-vaicittya; ākhyāna — llamar.

vipralambha — separation; catur-vidha — four divisions; pūrva-rāgapūrva-rāga; mānamāna; pravāsa-ākhya — known as pravāsa; āra — and; prema-vaicittya — prema-vaicittya; ākhyāna — calling.

Traducción

Translation

«En vipralambha hay cuatro divisiones: pūrva-rāga, māna, pravāsa y prema-vaicittya.

“Vipralambha has four divisions — pūrva-rāga, māna, pravāsa and prema-vaicittya.

Significado

Purport

Pūrva-rāga se explica en el Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 5):

Pūrva-rāga is described in the Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 5):

ratir yā saṅgamāt pūrvaṁdarśana-śravaṇādi-jā
tayor unmīlati prājñaiḥ
pūrva-rāgaḥ sa ucyate
ratir yā saṅgamāt pūrvaṁdarśana-śravaṇādi-jā
tayor unmīlati prājñaiḥ
pūrva-rāgaḥ sa ucyate

«Cuando el apego que experimentan el amante y la amada antes de su encuentro y que surge del ver, escuchar, etc., se hace muy gustoso debido a la mezcla de cuatro elementos, como vibhāva y anubhāva, ese estado se denomina pūrva-rāga».

“When attachment produced in the lover and beloved before their meeting by seeing, hearing and so on becomes very palatable by the mixture of four ingredients, such as vibhāva and anubhāva, this is called pūrva-rāga.

En el Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 68) se explica también la palabra māna:

The word māna is also described in the Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 68):

dam-patyor bhāva ekatrasator apy anuraktayoḥ
svābhīṣṭāśleṣa-vīkṣādi-
nirodhī māna ucyate
dam-patyor bhāva ekatrasator apy anuraktayoḥ
svābhīṣṭāśleṣa-vīkṣādi-
nirodhī māna ucyate

«Māna es una palabra que se emplea para indicar el sentimiento que experimentan el amante y la amada tanto si están en un mismo lugar o en lugares distintos. Ese sentimiento les impide mirarse el uno al otro y abrazarse, a pesar del hecho de que están apegados el uno al otro».

“Māna is a word used to indicate the mood of the lover and the beloved experienced whether they are in one place or in different places. This mood obstructs their looking at each other and embracing each other, despite the fact that they are attached to each other.”

Pravāsa se explica también en el Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 139), con las siguientes palabras:

Pravāsa is also explained in the Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 139), as follows:

pūrva-saṅgatayor yūnorbhaved deśāntarādibhiḥ
vyavadhānaṁ tu yat prājñaiḥ
sa pravāsa itīryate
pūrva-saṅgatayor yūnorbhaved deśāntarādibhiḥ
vyavadhānaṁ tu yat prājñaiḥ
sa pravāsa itīryate

«Pravāsa es una palabra que se emplea para indicar la separación de amantes que antes estaban unidos por una relación íntima. Esa separación se debe a que están en lugares distintos».

“Pravāsa is a word used to indicate the separation of lovers who were previously intimately associated. This separation is due to their being in different places.”

De modo semejante, el Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 134) explica prema-vaicittya:

Similarly, prema-vaicittya is also explained in the Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 134):

priyasya sannikarṣe ’pipremotkarṣa-svabhāvataḥ
yā viśeṣa-dhiyārtis tat
prema-vaicittyam ucyate
priyasya sannikarṣe ’pipremotkarṣa-svabhāvataḥ
yā viśeṣa-dhiyārtis tat
prema-vaicittyam ucyate

«Prema-vaicittya es una palabra que se emplea para indicar un amor abundante que produce pesar por el temor a la separación, aunque el amante esté presente».

Prema-vaicittya is a word used to indicate an abundance of love that brings about grief from fear of separation, although the lover is present.”