Skip to main content

Text 37

Text 37

Texto

Verš

kadāhaṁ yamunā-tīre
nāmāni tava kīrtayan
udbāṣpaḥ puṇḍarīkākṣa
racayiṣyāmi tāṇḍavam
kadāhaṁ yamunā-tīre
nāmāni tava kīrtayan
udbāṣpaḥ puṇḍarīkākṣa
racayiṣyāmi tāṇḍavam

Palabra por palabra

Synonyma

kadā — cuando; aham — yo; yamunā-tīre — a orillas del Yamunā; nāmāni — los santos nombres; tava — Tuyos; kīrtayan — cantar; udbāṣpaḥ — llenos de lágrimas; puṇḍarīka-akṣa — ¡oh, Tú, el de ojos de loto!; racayiṣyāmi — voy a crear; tāṇḍavam — danzar como un loco.

kadā — kdy; aham — já; yamunā-tīre — na břehu Jamuny; nāmāni — svatá jména; tava — Tvoje; kīrtayan — zpívající; udbāṣpaḥ — plné slz; puṇḍarīka-akṣa — ó Pane s lotosovýma očima; racayiṣyāmi — stvořím; tāṇḍavam — tančící jako šílenec.

Traducción

Překlad

«“¡Oh, Señor Puṇḍarikākṣa!, ¿cuándo danzaré en éxtasis a orillas del Yamunā cantando Tu santo nombre con lágrimas en los ojos?”

„  ,Ó Pane Puṇḍarīkākṣo, kdy budu se slzami v očích v extázi tančit na břehu Jamuny při zpívání Tvého svatého jména?̀  “

Significado

Význam

Este verso aparece en el Bhakti-rasāmṛta-sindhu (1.2.156).

Tento verš se nachází v Bhakti-rasāmṛta-sindhu (1.2.156).